Monday, January 12, 2015

No man is wise at all times

न भूतपूर्वं न कदापि वार्ता
हेम्नः कुरङ्गो न कदापि दृष्टः ।
तथापि तृष्णा रघुनन्दनस्य
विनाशकाले विपरीतबुद्धिः ॥

Alternately,
न निर्मितः केन न दृष्टपूर्वः
न श्रूयते हेममयः कुरङ्गः ।
तथापि तृष्णा रघुनन्दनस्य
विनाशकाले विपरीतबुद्धिः ॥
- चाणक्यनीतिः

It has never happened before. It is not even heard about. A golden deer has never ever been seen. Even then, Rama desired it. Surely, mind goes crazy in times of trouble.

No man is wise at all times.